A 421-22 Yogārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 421/22
Title: Yogārṇava
Dimensions: 25.9 x 11.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2907
Remarks:
Reel No. A 421-22 Inventory No. 83173
Title Yogārṇava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.9 x 11.8 cm
Folios 16
Lines per Folio 10
Foliation figures in the upper left-hand margin under the marginal title yo.rṇa and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2907
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
natvā taṃ manasā mataṃgavadanaṃ śrīveṃkaṭeśaḥ satāṃ
śrīmān apyayabhusurātmajavaro horāvidāṃ (2) prītaye ||
jyotiḥśāstramahārṇavaprataraṇe saṃgahya (!) śāstrāṃtarād
vakṣe (!) jātakaśāstramārgaphaladaṃ yogārṇavākhyaṃ plavaṃ (3) || 1 ||
ūhāpohaviśāradaḥ paṭumatiḥ śrītuṃḍadeśodbhavaḥ
śrīmatkāśyapavaṃśajo gurukṛpālabdhaprasādo bhuvi |
tri(4)kaṃdhāryavidāṃ vināyakapuro (!) jātaḥ praśiṇyaḥ (!) kavir
jyaṃbūnāthapadāraviṃdarasikas (!) kaṃdhatrarī (!) marmabhit || 2 || (fol. 1v1–4)
End
paramoccagate bhānau pārijātāṃśake vidhau ||
siṃhāsanagate jīve kṛtyakṛtyo bhaven naraḥ || 35 ||
ācāryavaryo nigamāṃśaśāstrau
viniścitārthaḥ sumatiḥ suśīlaḥ ||
śrīveṃkaṭeśo bhuvi mānavānāṃ
cakāra yogāṛṇavamaṃtrī (!)bhūtyai || (fol. 16v1–3)
Colophon
iti yogārṇave aṣṭamodhyāyaḥ || samāptaṃ || 8 || (fol. 16v3)
Microfilm Details
Reel No. A 421/22
Date of Filming 08-08-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r
Catalogued by MS
Date 07-05-2007
Bibliography